1/3

[デジタルテキスト版] CD準拠ブックレット「ヒーリング般若心経」6言語11スタイルで聞く

ヒーリング般若心経ブック表紙付き.zip

¥1,100 税込

SOLD OUT

ダウンロード販売の商品
購入後にDL出来ます (2258232バイト)

[デジタルテキスト版] CD準拠ブックレット「ヒーリング般若心経」6言語11スタイルで聞く

★「般若心経」を6言語(11種類)で収録したCDアルバム準拠テキストブック
★言語:サンスクリット語、チベット語、中国語、ベトナム語、韓国語、日本語
★サンスクリットは5種類(ヤジュル・ヴェーダとサーマヴェーダのスタイル)
★テキストを見ながらチャンティング練習できます。(ローマ字とカタカナでも表紙されています)

世界中の人々に般若心経の癒しを届ける、ブックCD「ヒーリング般若心経」準拠のブックレットです。この商品は、異なる6言語と11スタイルで般若心経を確認できます。

ダウンロード版音源
https://vedacenter.base.shop/items/77771659

ブックCD版

テキスト内容--------
1.CD 11曲(63:57) 
2.ブックレット(A5版56ページ、内カラー8ページ)
 ・ネイティブ原語
 ・ローマ字表記
 ・カタカナ表記
 ・意味(小本、大本)
 ・基本用語の解説
 ・ヴェーダのチャンティングについての説明
 ・各寺院の僧侶へのインタビュー
 ・仏跡や各寺院の風景を写真で紹介(カラー8ページ)

冊子目次--------------------

CD収録内容
参考
般若心経(小本) サンスクリット(デーヴァナーガリー文字)
般若心経(小本)サンスクリット(ローマ字)
般若心経(小本)訳 
はじめに 
凡例 

第1部 チャンティング(詠唱)

第2部 般若心経(小本) 
1.サンスクリット 
2.中国語 
3.ベトナム語 
4.韓国語 
5.日本語

第3部 般若心経(大本) 
1.サンスクリット(中国語併記)
2.チベット語(中国語併記)

第4部 詠唱者が語る般若心経 
1.サンスクリットⅠ
2.サンスクリットⅡ 
3.チベット語 
4.チベット語(ブータン) 
5.中国語 
6.ベトナム語 
7.韓国語 
8.日本語 

サンスクリット訳註 
おわりに 
参考図書 
フォトアルバム

制作・販売元:ヴェーダセンター(オフィスTODO)
著者:トウドウ(ヴェーダプラカーシャ)


サンスクリット(デーヴァナーガリー)の般若心経

॥नमः सर्वज्ञाय॥
आर्यावलोकितेश्वरो बोधिसत्त्वो गम्भीरायां प्रज्ञापारमितायां चर्यां चरमाणो व्यव- लोकयति स्म - पञ्चस्कन्धाः, तांश्च स्वभावशून्यान् पश्यति स्म॥ इह शरिपुत्र रूपं शून्यता, शून्यतैव रूपम् । रूपान्न पृथक्शून्यता, शून्यताया न पृतग्रूपम्। यद्रूपं सा शून्यता, या शून्यता तद्रूपम् । एवमेववेदनासञ्ज्ञासंस्कारविज्ञानानि ॥ इह शरिपुत्र सर्वधर्माः शून्यतालक्षणा अनुत्पन्ना अनिरुद्धा अमलाविमला नोना न परिपूर्णाः। तस्माच्छारिपुत्र शून्यतायां न रूपं न वेदना न सञ्ज्ञा न संस्कारा न विज्ञानम् । न चक्षुःश्रोत्रघ्राणजिह्वाकायमनांसि, न रूपशब्दगन्धरसस्प्रष्टव्यधर्माः, न चक्षुर्धातुर्यावन्न मनोविज्ञानधातुः॥ न विद्या नाविद्या न विद्याक्षयो नाविद्याक्षयो यावन्न जरामरणं न जरामरणक्षयो न दुःखसमुदयनिरोधमार्गा, न ज्ञानं न प्राप्तिः॥ तस्मादप्राप्तित्वाद् बोधिसत्त्वानां प्रज्ञापारमितामाश्रित्य विहरत्यचित्तावरणः। चित्तावरणनास्थित्वादत्रस्तो विपर्यासातिक्रान्तो निष्ठनिर्वाणः।त्र्यध्वव्यवस्थिताः सर्वबुद्धाः प्रज्ञापारमितामाश्रित्यानुत्तरां सम्यक्संबोधिमभिसंबुद्धाः॥तस्माज्ज्ञा- तव्यं प्रज्ञापारमितामहामन्त्रो महाविद्यामन्त्रो ऽनुत्तरमन्त्रो ऽसमसममन्त्रः, सर्वदुःख-प्रशमनः। सत्यममिथ्यत्वात् प्रज्ञापारमितायामुक्तोमन्त्रः, तद्यथा –
गते गते पारगते पारसंगते बोधि स्वाहा॥
इति प्रज्ञापारमिताहृदयं समाप्तम्॥

サンスクリット(ローマ字表記)の般若心経
namaḥ sarvajñāya
āryāvalokiteśvaro bodhisattvo gambhīrāyāṃ prajñāpāramitāyāṃ
caryāṃ caramāṇo vyavalokayati sma : pañca skandhāḥ, tāṃś ca sva-bhāva- śūnyān paśyati sma.
iha śāriputra rūpaṃ śūnyatā, śūnyataiva rūpam. rūpān na pṛthak śūnyatā, śūnyatāyā na pṛthag rūpam. yad rūpaṃ sā śūnyatā, yā śūnyatā tad rūpam. evam eva vedanā-sañjñā-saṃskāra-vijñānāni.
iha śāriputra sarva dharmāḥ śūnyatā-lakṣaṇā anutpannā aniruddhā amalāvimalā nonā na paripūrṇāḥ.tasmāc chāriputra śūnyatāyāṃ na rūpaṃ na vedanā na sañjñā na saṃskārā na vijñānam. na cakṣuḥ-śrotra-ghrāṇa- jihvā-kāya-manāṃsi, na rūpa-śabda-gandha-rasa-spraṣṭavya-dharmāḥ, na cakṣur-dhātur yāvan na mano-vijñāna-dhātuḥ.
na vidyā nāvidyā na vidyākṣayo nāvidyākṣayo yāvan na jarāmaraṇaṃ na jarāmaraṇakṣayo na duḥkha-samudaya-nirodha-mārgā, na jñānaṃ na prāptiḥ.
tasmād aprāptitvād bodhisatvānāṃ prajñāpāramitām āśritya viharaty a-cittāvaraṇaḥ. cittāvaraṇa-nāsthitvād atrasto viparyāsātikrānto niṣṭhanirvā- ṇaḥ. tryadhva-vyavasthitāḥ sarva-buddhāḥ prajñāpāramitām āśrityānutta- rāṃ samyaksaṃbodhim abhisaṃbuddhāḥ.
tasmāj jñātavyaṃ prajñāpāramitā mahāmantro mahāvidyāmantro 'nuttaramantro 'samasamamantraḥ, sarvaduḥkhapraśamanaḥ. satyam amithyatvāt prajñāpāramitāyām ukto mantraḥ, tad yathā ---
gate gate pāragate pārasaṃgate bodhi svāhā.
iti prajñāpāramitā-hṛdayaṃ samāptam

玄奘三蔵による般若心経

観自在菩薩、行深般若波羅蜜多時、照見五蘊皆空、度一切苦厄。
舎利子、色不異空、空不異色、色即是空、空即是色、受想行識、亦復如是。
舎利子、是諸法空相、不生不滅、不垢不淨、不増不減。
是故空中、無色無受想行識、無眼耳鼻舌身意、無色声香味触法。
無眼界、乃至無意識界、無無明、亦無無明尽、乃至無老死、亦無老死尽。
無苦、集、滅、道、無智亦無得。
以無所得故、菩提薩埵、依般若波羅蜜多故、心無罣礙、無罣礙故、無有恐怖、遠離一切顛倒夢想、究竟涅槃。
三世諸仏、依般若波羅蜜多故、得阿耨多羅三藐三菩提。
故知、般若波羅蜜多、是大神呪、是大明呪、是無上呪、是無等等呪、能除一切苦、真実不虚。
故説、般若波羅蜜多呪。即説呪曰、羯諦羯諦、波羅羯諦、波羅僧羯諦、菩提薩婆訶。

  • レビュー

    (0)

  • お支払い方法について

¥1,100 税込

SOLD OUT

最近チェックした商品
    同じカテゴリの商品
      セール中の商品
        その他の商品